No. 25 – VAT CHAKRET TEMPLE INSCRIPTIONS OF ISHANAVARMAN

Vat Chakret is an ancient temple situated at the foot of the mountain Ba Phnom, which has given name to the province.

The inscription is engraved on the two faces of a stelae. On one face there are eleven lines and on the other only four. The twelfth line in the first is irretrievably lost.

The language is Sanskrit. The inscription is in verse, the metre being Anustubh(1-6) and Sragdhara (7).

The inscription which is dated in 549 Saka (627 AD), refers to the king Ishana-varman, and records the installation of an image of Siva-Vishnu by the vassal chief of Tamrapura who possessed in addition, the towns of Chakrankapura, Amoghapura and Bhimapura.

The worship of the united god Shiva-Vishnu seems to be very popular at that time.

जयतीन्दुकलामौिरनेकगुणविस्तरः।
स आदिरपि भूतानामनादिनिधनश्शिवः॥१॥

देवश्श्रीशानवर्मेति बभूव पृथिवीश्वरः।
शक्रतुल्यः स्ववीर्येण श्रिया च हरिणा समः॥२॥

राजेन्द्रेस्य प्रसादेन दि‰ण्डलविसारिणः।
परेषां कीर्तिराक्रम्य तस्य कीर्तिर्जनस्स्थिता॥३॥

योऽध्यासितोऽभवद्दीर्घं सोऽयं ताम्रपुरेश्वरः।
चक्राङ्कामोघभीमाख्यपुरत्त्रयं पदं श्रियः॥४॥

यशोऽभिकाङ्क्षता तेन स्थापितावाभुवस्स्थितेः।
श्रद्धापूर्वेण विधिना सूरीष्टौ हरिशङ्करौ॥५॥

भृत्यगोमहिषक्षेत्र वस् र…….

द्वितीयो भागः

पिण्डीभूते शकाब्दे वसुजलनिधिवासरे माधवादौ
कीटे प्राग्लग्नभूते कुमुदवनपतौ ताबुरे कृत्तिकायाम्।
राज्ञो लब्धप्रसादो रिपुमदपिधनात्ताम्रपुर्या कुराज्ञः
सोऽत्रैव स्वर्गभृत्यः हरितनुसहितं स्थापयामास शम्भुम्॥१॥

Leave a Reply

Your email address will not be published. Required fields are marked *