SAMBAUR PILLAR INSCRIPTIONS

This inscription is written in Sanskrit and contains three verses, the metre being Arya for the first and last verses and Sragdhara for the second verse. It records the installation of the Goddess called Sri Vidyadhadharini, in the year 614 Saka and endownments made to her, by a physician, who died at the age of 83 years, in the year 629 Saka.

असौ द्वादशरात्रौ ज्येष्ठेन्दावतितुलोदिते कृष्णे।
चतुरेकष…तेऽब्दे देवीयं स्थापिता भिषजा॥१॥

श्रीविद्याधारिणीति प्रथिततरमिदन्नामधेयन्तु यस्याः
रोदस्योस्साधकानां सततमुरुधिया ध्येयमात्मप्रबुद्ध्यै।
तेन प्रज्ञैषिणैतद्भुवि विविधधनन्दानशीलेन तस्यै
प्रादाय्येतावदेव प्रणिहितमनसा साधने सत्पदव्याः॥२॥

आयुर्माससहस्रं सञ्जीव्य भिषग्वरस्तनुममुञ्चत्।
पौषे प्रथमे दिवसे नवद्विषड्विभूतशकाब्दे॥३॥

Leave a Reply

Your email address will not be published. Required fields are marked *