No. 57 – THE BAYANG TEMPLE INSCRIPTION

The inscription was engraved on a single face of a stele. It consists 20 lines of writing. The language is Sanskrit and it is written entirely in verse. The total number of verses is 15. The metres being Anushtubh (v.1-3, 9-11), Shardulavikriditam (4&6), Upajati (5) and Vasantatilaka (7-8)& (12-15).  The inscription records the foundation of a new temple at Sivapura and other religious endowments by king Indravarman.

नमश्शिवाय यो मुर्तिरप्यष्टतनुभिस्स्थितः।
ततान भुवनं सर्वं कालाग्न्यन्तं शिवादिकम्॥१॥

माद्यद्द्विषद्द्विरदकुम्भविलप्रवेश
रक्तस्स्फुरत्फलकतस्स्फुतमौक्तिकैघैः।
धाराप्रचण्डदशनो युधि यस्य चण्डो
दोर्दण्डचन्दनलतासिलतोरगेन्द्रः॥७॥

त्यागक्षमाश्रुतपराक्रमशीलशौर्य्य
प्रागल्भ्यसत्वबलबुद्धिगुणोपपन्नः।
षा…ुण्यवित् त्रिविधशक्तियुक्तो
जितात्मा योगान् जुगोप मनुवत् सुनयानयज्ञः॥८॥

तेन क्षितीश्वरशिरोधृतशासनेन
रत्नोज्ज्वलं लातपत्रलताकलापम्।
हैमं हिमादवृतये तदिदं विमानं
भक्त्यार्पितं शिवपुरे परमेश्वराय॥१२॥

अन्यानि चोपकरणानि रणानिवृत्तो
हैमानि राजतयुतानि विराजितानि।
चित्राणि स व्यदिशदस्य नवेन्दुमौलेः
पूजाविधौ परमधार्मिकराजसिंहः॥१३॥

दासादिपूरितपुराहृतवृत्तिसम्पत्-
सन्तर्पितातिथिजनादि स चैकवीरः।
इन्द्राश्रमद्वयमिदं सतटाकवर्यं
भोगोपभोगपरिभोगयुतं चकार॥१४॥

ये श्रीन्द्रपरिकपितमेकदेशे
लुम्पन्ति ते चिरतरन्नरके वसन्तु।
ये तु प्रशस्तमतयः परिपालयन्ति
ते बान्धवैस्सह शुभाङ्गतिमाप्नुवन्तु॥१५॥

Leave a Reply

Your email address will not be published. Required fields are marked *