No. 55 – PRAH KO INSCRIPTION OF INDRAVARMAN

DATED 801

The inscription is engraved on a stele in the temple of Prah Ko in the Roluoh group in Siem Reap District. It is written in Sanskrit and contains 40 verses, the metres being Anushtubh (1-3,7-27,29-40), Upajati  (6), and Sardulavikridita (4,5,28). After an invocation to Shiva (vv1-2) the inscription refers to king Indravarman who became king in  799 (877A.D) (v.3) and gives his genealogy(v.4). Then follows the eulogy of the king (vv.5-27)  who installed three statues of Shiva and three of Devi in 801 Saka (879A.D) (v.28).  Then follow the donations (vv.29-38) and the usual imprecations (39-40).

Other important points have been noted in the summary at the end.

Many verses of this inscription occur in the other places in this and the neighbouring temples, as indicated below.

  1. Prah Ko Lintel inscription contains vv.1-7 and 27-29 in a different order and in two cases with slight modifications.
  2. Bakong Door-Pillar inscription
  3. Bayang Stele inscription conatins 1,3-6, 10, 22, and 27 with slight modifications in 3 verses. It has seven additional verses as will be noted later.
  4. Bakong Stele inscription contains many common verses as will be noted below.

श्रीसिद्धि स्वस्ति जय नमः परमेस्वराय।

निष्कलाय स्वभावेन स्वेच्छया धृतमूर्तये॥
शिवाय परमेशाय नमोऽस्तु परमत्मने॥१॥

येनैकेनाप्यनेकेषु तिष्ठता युगपत् पृथक्।
आत्मापि क्रियते नित्यं तस्मै शूलभृते नमः॥२॥

नवरन्ध्राद्रिराज्यस्थस्सोऽभवत् कम्बुजेश्वरः।
श्रीन्द्रवर्मा त्रिवर्गेण वर्द्धयन् हर्षयन् प्रजाः॥३॥

राज्ञी राजपरम्परोदितवती श्रीरुद्रवर्मात्मजा
राजश्रीनृपतीन्द्रवर्मतनया जाता सती याऽभवत्।
पत्नी श्रीपृथिवीन्द्रवर्मनृपतेः क्षत्रान्वयाप्तोद्गतेः
तस्या भूमिपतिस्सुतो नृपनतो यश्श्रीन्द्रवर्माह्वयः॥४॥

प्रेङ्खद्खद्गनिपीडनप्रतिभयो दीर्घस्सुवृत्तो रणे
सर्वाशावनिनाथबाधनकरोऽजय्यश्च वामेतरः।
बाहुर्यस्य तथापि सुप्रशमनन्नेतुं सदाशक्यत
द्वाभ्यामेव परा‰ुखेन शरणं प्राप्तेन जीवार्थिना॥५॥

येनाभिषिक्तो विधिना महेन्द्रस्
स्वयम्भुवारोपितदेवराज्यः।
तेनाभिषेकं गुणवाननेकम्
यश्श्रीन्द्रवर्मा पदवार्यवीर्यः॥६

प्रथमं लब्धराज्यो यः प्रतिज्ञां कॄतवानिति।
इतः पञ्चदिनादूर्ध्वं प्रारप्स्ये खननादिकम्॥७॥

श्रीमत्सिंहासनं श्रीन्द्रयानं श्रीन्द्रविमनकम्।
श्रीन्द्रप्रासादकं हैमं भेजे यस्स्वधिया कृतम्॥८॥

तथाप्रथयदुच्छ्रायशोभां यस्यापि विक्रमः।
यथा त्रिविक्रमस्यापि विक्रमेण न लङ्घितः॥९॥

यशो यस्यातिविस्तीर्णमात्तरन्ध्रं भवेद्यदि।
त्रिलोकभवनत्वेन नूनं भवितुमर्हति॥१०॥

द्वयं कथं नु संलक्ष्यमिति धात्रा यदाननम्।
विधाय भेदबुद्ध्यर्थं मृगाङ्को नूनमङ्कितः॥११॥

अध्यास्ते यस्य हृदयं नैव कामो निरन्तरम्।
तत्सन्निहितचन्द्रार्धचूडामणिभयादिव॥१२॥

क्षीरोदसारमथनादाहरन्तं श्रियं हरिम्।
जहासेव प्रभूतश्रीर्यो भूभृन्मथनेन तु॥१३॥

विशलत्वान्निवासस्य क्षमे वक्षसि सत्यपि।
लौल्यादिव ध्रुवं यस्य लक्ष्मीः सर्वाङ्गचारिणी॥१४॥

गम्भीरत्वेन यस्यापि सदृशस्य महोदधेः।
ऊर्ध्वगं गुणरत्नं तु दोषफेनो न दृश्यते॥१५॥

ब्रह्माण्डादिव निर्गन्तुं शङ्के वर्त्माभिकाङ्क्षिणी।
तदनाप्तवतो यस्य कीर्तिर्भ्रमति सर्वतः॥१६॥

यत्कृतेर्विद्रुतो विद्विड्वनेऽपि महिषीवृतः॥
श्रीफलेन सदाऽजीवत् परार्था हि सतां कॄतिः॥१७॥

विनोदनवशाद्व्यक्तं लक्ष्म्या बृहदुरस्थया।
विक्रमे यस्य गोविन्दोऽरविन्दनयनेऽवसत्॥१८॥

धाता व्यधाद्धरान् न्वब्धौ सविधुं विबुधालयम्।
यद्धामधूमधामािधूलीकृतभयादिव॥१९॥

येन सौन्दर्यविजितो जातलज्ज इव ध्रुवम्।
लीनो मनसि लोकानामद्यापि मकरध्वजः॥२०॥

यस्य याने गजेन्द्रादिभरभेदभयादिव।
धात्रा भोगीन्द्रपाशेन बबन्धे वसुधा ध्रुवम्॥२१॥

दुस्तरे येन युद्धाब्धौ छिन्नदृप्तारिमस्तकैः।
स्वपक्षतारणायेव विदधे सेतुबन्धनम्॥२२॥

न्यस्तं ज्ञानधनं यस्य मनःकोशे सरस्वती।
नित्यं रक्षितुकामेव मुखद्वारे स्थिताभवत्॥२३॥

यशोवतंसेन सदा रञ्जिता येन दिग्वधूः।
वशीकृतामन्त्रबलैःस्वयन्दत्तकराभवत्॥२४॥

संरक्षति क्षितिं यत्र शौरैश्शौक्ल्यं भवेद्यदि।
इदं युगं कृतयुगं यथैवाभाति सर्वथा॥२५॥

दानं यस्यापि सर्वत्र विशेषेण गुणाधिके।
प्रायशस्तुङ्गशिखरे गिरौ वर्षति वासवः॥२६॥

व्यधाद्धातेव निर्विण्णस्सृष्टौ बहुमहीभुजाम्।
श्रीन्द्रवर्मेति यं भूपमेकन्त्रैलोक्यतृप्तये॥२७॥

चन्द्रव्योमवसूपलक्षितशके माघस्य याम्ये दिने
शुक्ले कुम्भवृषान्ततौलमकराल्यब्जाजगेहागते।
सूर्यादौ प्रतिमास्स्वशिल्परचिता ईशस्य देव्याश्च ताः
तिस्रस्स्थापितवान् भवे वृषगते स श्रीन्द्रवर्मा समम्॥२८॥

तेन राजेन्द्रसिंहेन सम्राजा श्रीन्द्रवर्मणा।
तानि सर्वाणि दत्तानि देवतास्वासु भक्तितः॥२९॥

शिबिका आतपत्राणि सौवर्णा राजता घटाः।
विचित्ररूपा बहवो हृद्या विरचितास्तथा॥३०॥

राजताः पृथुकुम्भाश्च राजतव्यजनानि च।
करङ्का हाटका रौप्यास्स्वर्णरूप्यसमुद्गकाः॥३१॥

भाजनानि च रौप्याणि यज्ञकोशाश्च राजताः।
सौवर्णकोशख…ाश्च रत्नान्याभरणानि च॥३२॥

हेमरूप्यपदादर्शा वालव्यजनकानि च।
गन्धद्रव्याणि सर्वाणि कर्पूरप्रभृतीनि च॥३३॥

फरास्सुवर्णरचिता रूप्यालङ्कृततोमराः।
वस्त्राणि च विचित्राणि सर्वोपकरणानि च॥३४॥

नर्त्तक्यश्शोभना बह्व्यो गायन्यो वादिकास्तथा।
वीणादिवाद्यवादिन्यो वेणुतालविशारदाः॥३५॥

पुरुषा रूपिणश्श्लाघ्या नर्तनादिविशारदाः।
बहवश्चारुवेषाश्च सम्भूषणपरिच्छदाः॥३६॥

नरनारीसहस्राणि बहूनि बहुवृत्तयः।
बहुग्रामाश्च विस्तीर्णकेदाराराममण्डलाः॥३७॥

गवां बहुसहस्राणि महिषाश्छागला अपि।
द्विरदेन्द्रास्सगणिका बहवस्तुरगास्तथा॥३८॥

ये लोभादाहरिष्यन्ति दत्तानि श्रीन्द्रवर्मणा।
ते यान्तु नरकं घोरं यावच्चन्द्रदिवाकरौ॥३९॥

ये तु संवर्धयिष्यन्ति श्रद्धया परया युताः।
वसन्ति ते शिवपदे यावच्चन्द्रदिवाकरौ॥४०॥

Summary

1-2 Invocation to Shiva

3. He, Indra-varma,the lord of Kambuja, who became king in the year 799, increased the prosperity of his people by following the three rules of conduct (dharma, artha, kama).

4. The queen born in a family with a succession of kings, the daughter of Rudra-varman and daughter’s daughter of king Sri-nrpatindra-varma, became the wife of king Prthivindra varman, born of a kshatriya family, and had a son, named king Indra-varman, respected by  other kings.

5.EULOGY of the king.

6. [refers to the coronation of Indra varman and Mahendra mountain,and probably also to the Devaraja cult, but the exact sense is not clear]

7. Having obtained the kingdom he made a promise “in five days, beginning from to-day ,i shall begin excavations etc”

8. He possessed the glorious lion-throne, the (vehicle) Indrayana,and (the palace)  Indravimanaka, made in gold according to his own design(and of several storeys).

9-27 EULOGY of the king.

28. In the year 801 Indravarman installed here three images of Isha and three of Devi – which are works of his own art.

29. By that Indravarman, emperor, lion among kings, have been given, out of devotion, all these things to the god.

30. Palanquin, umbrellas, and many vessels of gold and silver of diverse forms and good design.

31. Large silver jars, silver fans, cups of gold and silver, caskets of gold and silver.

32. Silver vessels, silver sacrificial cups, swords with golden scabbard, jewels and ornaments.

33. Mirrors with gold and silver frame, fly-whisks, camphor and other perfumes.

34. Golden shield, laces decorated with silver, variegated clothes, and all accessories.

35. Many beautiful dancing girls, girls versed in vocal and instrumental music, skilful on playing lyres and other (instruments), and well versed in pipes and tala (beating time)

36. Large number of beautiful and well-dressed men, skilful in dancing and other (arts), with requisite clothes and ornaments.

37. Thousands of men and woman, abundant means of subsistence, many villages, with extensive meadows and parks.

38. Many thousands of cows, buffaloes, goats, male and female elephants, and many horses.

39. Those who out of greed, take the things given by Sri-indra-varma, will live in the terrible hell as long as the sun and the moon (endure)

40. But those who, out of unequalled devotion, will maintain (or increase ) (the donations), will live in the abode of Shiva as long as the sun and the moon (endure).

Leave a Reply

Your email address will not be published. Required fields are marked *